उकारान्त-नपुंसकलिङ्ग: “मधु” शब्द: (honey) の格変化

       वचनम्  

विभक्ति:

एकवचनम्

単数

द्विवचनम्

両数

बहुवचनम्

複数

प्रथमा  第1格

मधु

1/1

मधुनी

1/2

मधूनि

1/3

द्वितीया  第2格

मधु

2/1

मधुनी

2/2

मधूनि

2/3

तृतीया 第3格

मधुना

3/1

मधुभ्याम्

3/2

मधुभि:

3/3

चतुर्थी 第4格

मधुने

4/1

मधुभ्याम्

4/2

मधुभ्य:

4/3

पञ्चमी  第5格

मधुन:

5/1

मधुभ्याम्

5/2

मधुभ्य:

5/3

षष्ठी  第6格

मधुन:

6/1

मधुनो:

6/2

मधूनाम्‌

6/3

सप्तमी 第7格

मधुनि

7/1

मधुनो:

7/2

मधुषु

7/3

सम्बोधनम् 呼びかけ

हे मधो/मधु

S/1

हे मधुनी

S/2

हे मधूनि

S/3

他に:बहु など。